Sri Datta Stavam Benefits / Śri ganeśāya namaḥ śri saraswatye namaḥ śri pādavallabhaṇrusimha saraswati śri guru dattatreyaya namaḥ.